Declension table of ?upasaṅghāta

Deva

MasculineSingularDualPlural
Nominativeupasaṅghātaḥ upasaṅghātau upasaṅghātāḥ
Vocativeupasaṅghāta upasaṅghātau upasaṅghātāḥ
Accusativeupasaṅghātam upasaṅghātau upasaṅghātān
Instrumentalupasaṅghātena upasaṅghātābhyām upasaṅghātaiḥ upasaṅghātebhiḥ
Dativeupasaṅghātāya upasaṅghātābhyām upasaṅghātebhyaḥ
Ablativeupasaṅghātāt upasaṅghātābhyām upasaṅghātebhyaḥ
Genitiveupasaṅghātasya upasaṅghātayoḥ upasaṅghātānām
Locativeupasaṅghāte upasaṅghātayoḥ upasaṅghāteṣu

Compound upasaṅghāta -

Adverb -upasaṅghātam -upasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria