Declension table of ?upasaṅgatā

Deva

FeminineSingularDualPlural
Nominativeupasaṅgatā upasaṅgate upasaṅgatāḥ
Vocativeupasaṅgate upasaṅgate upasaṅgatāḥ
Accusativeupasaṅgatām upasaṅgate upasaṅgatāḥ
Instrumentalupasaṅgatayā upasaṅgatābhyām upasaṅgatābhiḥ
Dativeupasaṅgatāyai upasaṅgatābhyām upasaṅgatābhyaḥ
Ablativeupasaṅgatāyāḥ upasaṅgatābhyām upasaṅgatābhyaḥ
Genitiveupasaṅgatāyāḥ upasaṅgatayoḥ upasaṅgatānām
Locativeupasaṅgatāyām upasaṅgatayoḥ upasaṅgatāsu

Adverb -upasaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria