Declension table of ?upasaṅgata

Deva

MasculineSingularDualPlural
Nominativeupasaṅgataḥ upasaṅgatau upasaṅgatāḥ
Vocativeupasaṅgata upasaṅgatau upasaṅgatāḥ
Accusativeupasaṅgatam upasaṅgatau upasaṅgatān
Instrumentalupasaṅgatena upasaṅgatābhyām upasaṅgataiḥ upasaṅgatebhiḥ
Dativeupasaṅgatāya upasaṅgatābhyām upasaṅgatebhyaḥ
Ablativeupasaṅgatāt upasaṅgatābhyām upasaṅgatebhyaḥ
Genitiveupasaṅgatasya upasaṅgatayoḥ upasaṅgatānām
Locativeupasaṅgate upasaṅgatayoḥ upasaṅgateṣu

Compound upasaṅgata -

Adverb -upasaṅgatam -upasaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria