Declension table of ?upasaṅgṛhītā

Deva

FeminineSingularDualPlural
Nominativeupasaṅgṛhītā upasaṅgṛhīte upasaṅgṛhītāḥ
Vocativeupasaṅgṛhīte upasaṅgṛhīte upasaṅgṛhītāḥ
Accusativeupasaṅgṛhītām upasaṅgṛhīte upasaṅgṛhītāḥ
Instrumentalupasaṅgṛhītayā upasaṅgṛhītābhyām upasaṅgṛhītābhiḥ
Dativeupasaṅgṛhītāyai upasaṅgṛhītābhyām upasaṅgṛhītābhyaḥ
Ablativeupasaṅgṛhītāyāḥ upasaṅgṛhītābhyām upasaṅgṛhītābhyaḥ
Genitiveupasaṅgṛhītāyāḥ upasaṅgṛhītayoḥ upasaṅgṛhītānām
Locativeupasaṅgṛhītāyām upasaṅgṛhītayoḥ upasaṅgṛhītāsu

Adverb -upasaṅgṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria