Declension table of ?upasambaddhā

Deva

FeminineSingularDualPlural
Nominativeupasambaddhā upasambaddhe upasambaddhāḥ
Vocativeupasambaddhe upasambaddhe upasambaddhāḥ
Accusativeupasambaddhām upasambaddhe upasambaddhāḥ
Instrumentalupasambaddhayā upasambaddhābhyām upasambaddhābhiḥ
Dativeupasambaddhāyai upasambaddhābhyām upasambaddhābhyaḥ
Ablativeupasambaddhāyāḥ upasambaddhābhyām upasambaddhābhyaḥ
Genitiveupasambaddhāyāḥ upasambaddhayoḥ upasambaddhānām
Locativeupasambaddhāyām upasambaddhayoḥ upasambaddhāsu

Adverb -upasambaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria