Declension table of ?upasambaddha

Deva

NeuterSingularDualPlural
Nominativeupasambaddham upasambaddhe upasambaddhāni
Vocativeupasambaddha upasambaddhe upasambaddhāni
Accusativeupasambaddham upasambaddhe upasambaddhāni
Instrumentalupasambaddhena upasambaddhābhyām upasambaddhaiḥ
Dativeupasambaddhāya upasambaddhābhyām upasambaddhebhyaḥ
Ablativeupasambaddhāt upasambaddhābhyām upasambaddhebhyaḥ
Genitiveupasambaddhasya upasambaddhayoḥ upasambaddhānām
Locativeupasambaddhe upasambaddhayoḥ upasambaddheṣu

Compound upasambaddha -

Adverb -upasambaddham -upasambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria