Declension table of upasambaddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasambaddham | upasambaddhe | upasambaddhāni |
Vocative | upasambaddha | upasambaddhe | upasambaddhāni |
Accusative | upasambaddham | upasambaddhe | upasambaddhāni |
Instrumental | upasambaddhena | upasambaddhābhyām | upasambaddhaiḥ |
Dative | upasambaddhāya | upasambaddhābhyām | upasambaddhebhyaḥ |
Ablative | upasambaddhāt | upasambaddhābhyām | upasambaddhebhyaḥ |
Genitive | upasambaddhasya | upasambaddhayoḥ | upasambaddhānām |
Locative | upasambaddhe | upasambaddhayoḥ | upasambaddheṣu |