Declension table of ?upasambaddha

Deva

MasculineSingularDualPlural
Nominativeupasambaddhaḥ upasambaddhau upasambaddhāḥ
Vocativeupasambaddha upasambaddhau upasambaddhāḥ
Accusativeupasambaddham upasambaddhau upasambaddhān
Instrumentalupasambaddhena upasambaddhābhyām upasambaddhaiḥ upasambaddhebhiḥ
Dativeupasambaddhāya upasambaddhābhyām upasambaddhebhyaḥ
Ablativeupasambaddhāt upasambaddhābhyām upasambaddhebhyaḥ
Genitiveupasambaddhasya upasambaddhayoḥ upasambaddhānām
Locativeupasambaddhe upasambaddhayoḥ upasambaddheṣu

Compound upasambaddha -

Adverb -upasambaddham -upasambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria