Declension table of ?upasṛta

Deva

MasculineSingularDualPlural
Nominativeupasṛtaḥ upasṛtau upasṛtāḥ
Vocativeupasṛta upasṛtau upasṛtāḥ
Accusativeupasṛtam upasṛtau upasṛtān
Instrumentalupasṛtena upasṛtābhyām upasṛtaiḥ upasṛtebhiḥ
Dativeupasṛtāya upasṛtābhyām upasṛtebhyaḥ
Ablativeupasṛtāt upasṛtābhyām upasṛtebhyaḥ
Genitiveupasṛtasya upasṛtayoḥ upasṛtānām
Locativeupasṛte upasṛtayoḥ upasṛteṣu

Compound upasṛta -

Adverb -upasṛtam -upasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria