Declension table of uparūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uparūpam | uparūpe | uparūpāṇi |
Vocative | uparūpa | uparūpe | uparūpāṇi |
Accusative | uparūpam | uparūpe | uparūpāṇi |
Instrumental | uparūpeṇa | uparūpābhyām | uparūpaiḥ |
Dative | uparūpāya | uparūpābhyām | uparūpebhyaḥ |
Ablative | uparūpāt | uparūpābhyām | uparūpebhyaḥ |
Genitive | uparūpasya | uparūpayoḥ | uparūpāṇām |
Locative | uparūpe | uparūpayoḥ | uparūpeṣu |