Declension table of uparūḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uparūḍham | uparūḍhe | uparūḍhāni |
Vocative | uparūḍha | uparūḍhe | uparūḍhāni |
Accusative | uparūḍham | uparūḍhe | uparūḍhāni |
Instrumental | uparūḍhena | uparūḍhābhyām | uparūḍhaiḥ |
Dative | uparūḍhāya | uparūḍhābhyām | uparūḍhebhyaḥ |
Ablative | uparūḍhāt | uparūḍhābhyām | uparūḍhebhyaḥ |
Genitive | uparūḍhasya | uparūḍhayoḥ | uparūḍhānām |
Locative | uparūḍhe | uparūḍhayoḥ | uparūḍheṣu |