Declension table of ?uparudita

Deva

NeuterSingularDualPlural
Nominativeuparuditam uparudite uparuditāni
Vocativeuparudita uparudite uparuditāni
Accusativeuparuditam uparudite uparuditāni
Instrumentaluparuditena uparuditābhyām uparuditaiḥ
Dativeuparuditāya uparuditābhyām uparuditebhyaḥ
Ablativeuparuditāt uparuditābhyām uparuditebhyaḥ
Genitiveuparuditasya uparuditayoḥ uparuditānām
Locativeuparudite uparuditayoḥ uparuditeṣu

Compound uparudita -

Adverb -uparuditam -uparuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria