Declension table of ?uparuddha

Deva

NeuterSingularDualPlural
Nominativeuparuddham uparuddhe uparuddhāni
Vocativeuparuddha uparuddhe uparuddhāni
Accusativeuparuddham uparuddhe uparuddhāni
Instrumentaluparuddhena uparuddhābhyām uparuddhaiḥ
Dativeuparuddhāya uparuddhābhyām uparuddhebhyaḥ
Ablativeuparuddhāt uparuddhābhyām uparuddhebhyaḥ
Genitiveuparuddhasya uparuddhayoḥ uparuddhānām
Locativeuparuddhe uparuddhayoḥ uparuddheṣu

Compound uparuddha -

Adverb -uparuddham -uparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria