Declension table of ?uparodhakārin

Deva

NeuterSingularDualPlural
Nominativeuparodhakāri uparodhakāriṇī uparodhakārīṇi
Vocativeuparodhakārin uparodhakāri uparodhakāriṇī uparodhakārīṇi
Accusativeuparodhakāri uparodhakāriṇī uparodhakārīṇi
Instrumentaluparodhakāriṇā uparodhakāribhyām uparodhakāribhiḥ
Dativeuparodhakāriṇe uparodhakāribhyām uparodhakāribhyaḥ
Ablativeuparodhakāriṇaḥ uparodhakāribhyām uparodhakāribhyaḥ
Genitiveuparodhakāriṇaḥ uparodhakāriṇoḥ uparodhakāriṇām
Locativeuparodhakāriṇi uparodhakāriṇoḥ uparodhakāriṣu

Compound uparodhakāri -

Adverb -uparodhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria