Declension table of ?uparodhakāriṇī

Deva

FeminineSingularDualPlural
Nominativeuparodhakāriṇī uparodhakāriṇyau uparodhakāriṇyaḥ
Vocativeuparodhakāriṇi uparodhakāriṇyau uparodhakāriṇyaḥ
Accusativeuparodhakāriṇīm uparodhakāriṇyau uparodhakāriṇīḥ
Instrumentaluparodhakāriṇyā uparodhakāriṇībhyām uparodhakāriṇībhiḥ
Dativeuparodhakāriṇyai uparodhakāriṇībhyām uparodhakāriṇībhyaḥ
Ablativeuparodhakāriṇyāḥ uparodhakāriṇībhyām uparodhakāriṇībhyaḥ
Genitiveuparodhakāriṇyāḥ uparodhakāriṇyoḥ uparodhakāriṇīnām
Locativeuparodhakāriṇyām uparodhakāriṇyoḥ uparodhakāriṇīṣu

Compound uparodhakāriṇi - uparodhakāriṇī -

Adverb -uparodhakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria