Declension table of uparodhakāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uparodhakāriṇī | uparodhakāriṇyau | uparodhakāriṇyaḥ |
Vocative | uparodhakāriṇi | uparodhakāriṇyau | uparodhakāriṇyaḥ |
Accusative | uparodhakāriṇīm | uparodhakāriṇyau | uparodhakāriṇīḥ |
Instrumental | uparodhakāriṇyā | uparodhakāriṇībhyām | uparodhakāriṇībhiḥ |
Dative | uparodhakāriṇyai | uparodhakāriṇībhyām | uparodhakāriṇībhyaḥ |
Ablative | uparodhakāriṇyāḥ | uparodhakāriṇībhyām | uparodhakāriṇībhyaḥ |
Genitive | uparodhakāriṇyāḥ | uparodhakāriṇyoḥ | uparodhakāriṇīnām |
Locative | uparodhakāriṇyām | uparodhakāriṇyoḥ | uparodhakāriṇīṣu |