Declension table of uparodha

Deva

MasculineSingularDualPlural
Nominativeuparodhaḥ uparodhau uparodhāḥ
Vocativeuparodha uparodhau uparodhāḥ
Accusativeuparodham uparodhau uparodhān
Instrumentaluparodhena uparodhābhyām uparodhaiḥ uparodhebhiḥ
Dativeuparodhāya uparodhābhyām uparodhebhyaḥ
Ablativeuparodhāt uparodhābhyām uparodhebhyaḥ
Genitiveuparodhasya uparodhayoḥ uparodhānām
Locativeuparodhe uparodhayoḥ uparodheṣu

Compound uparodha -

Adverb -uparodham -uparodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria