Declension table of ?upariśreṇika

Deva

NeuterSingularDualPlural
Nominativeupariśreṇikam upariśreṇike upariśreṇikāni
Vocativeupariśreṇika upariśreṇike upariśreṇikāni
Accusativeupariśreṇikam upariśreṇike upariśreṇikāni
Instrumentalupariśreṇikena upariśreṇikābhyām upariśreṇikaiḥ
Dativeupariśreṇikāya upariśreṇikābhyām upariśreṇikebhyaḥ
Ablativeupariśreṇikāt upariśreṇikābhyām upariśreṇikebhyaḥ
Genitiveupariśreṇikasya upariśreṇikayoḥ upariśreṇikānām
Locativeupariśreṇike upariśreṇikayoḥ upariśreṇikeṣu

Compound upariśreṇika -

Adverb -upariśreṇikam -upariśreṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria