Declension table of ?upariśaya

Deva

MasculineSingularDualPlural
Nominativeupariśayaḥ upariśayau upariśayāḥ
Vocativeupariśaya upariśayau upariśayāḥ
Accusativeupariśayam upariśayau upariśayān
Instrumentalupariśayena upariśayābhyām upariśayaiḥ upariśayebhiḥ
Dativeupariśayāya upariśayābhyām upariśayebhyaḥ
Ablativeupariśayāt upariśayābhyām upariśayebhyaḥ
Genitiveupariśayasya upariśayayoḥ upariśayānām
Locativeupariśaye upariśayayoḥ upariśayeṣu

Compound upariśaya -

Adverb -upariśayam -upariśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria