Declension table of ?upariśāyin

Deva

NeuterSingularDualPlural
Nominativeupariśāyi upariśāyinī upariśāyīni
Vocativeupariśāyin upariśāyi upariśāyinī upariśāyīni
Accusativeupariśāyi upariśāyinī upariśāyīni
Instrumentalupariśāyinā upariśāyibhyām upariśāyibhiḥ
Dativeupariśāyine upariśāyibhyām upariśāyibhyaḥ
Ablativeupariśāyinaḥ upariśāyibhyām upariśāyibhyaḥ
Genitiveupariśāyinaḥ upariśāyinoḥ upariśāyinām
Locativeupariśāyini upariśāyinoḥ upariśāyiṣu

Compound upariśāyi -

Adverb -upariśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria