Declension table of ?upariśāyin

Deva

MasculineSingularDualPlural
Nominativeupariśāyī upariśāyinau upariśāyinaḥ
Vocativeupariśāyin upariśāyinau upariśāyinaḥ
Accusativeupariśāyinam upariśāyinau upariśāyinaḥ
Instrumentalupariśāyinā upariśāyibhyām upariśāyibhiḥ
Dativeupariśāyine upariśāyibhyām upariśāyibhyaḥ
Ablativeupariśāyinaḥ upariśāyibhyām upariśāyibhyaḥ
Genitiveupariśāyinaḥ upariśāyinoḥ upariśāyinām
Locativeupariśāyini upariśāyinoḥ upariśāyiṣu

Compound upariśāyi -

Adverb -upariśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria