Declension table of ?uparitanī

Deva

FeminineSingularDualPlural
Nominativeuparitanī uparitanyau uparitanyaḥ
Vocativeuparitani uparitanyau uparitanyaḥ
Accusativeuparitanīm uparitanyau uparitanīḥ
Instrumentaluparitanyā uparitanībhyām uparitanībhiḥ
Dativeuparitanyai uparitanībhyām uparitanībhyaḥ
Ablativeuparitanyāḥ uparitanībhyām uparitanībhyaḥ
Genitiveuparitanyāḥ uparitanyoḥ uparitanīnām
Locativeuparitanyām uparitanyoḥ uparitanīṣu

Compound uparitani - uparitanī -

Adverb -uparitani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria