Declension table of ?uparitana

Deva

NeuterSingularDualPlural
Nominativeuparitanam uparitane uparitanāni
Vocativeuparitana uparitane uparitanāni
Accusativeuparitanam uparitane uparitanāni
Instrumentaluparitanena uparitanābhyām uparitanaiḥ
Dativeuparitanāya uparitanābhyām uparitanebhyaḥ
Ablativeuparitanāt uparitanābhyām uparitanebhyaḥ
Genitiveuparitanasya uparitanayoḥ uparitanānām
Locativeuparitane uparitanayoḥ uparitaneṣu

Compound uparitana -

Adverb -uparitanam -uparitanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria