Declension table of ?uparisthita

Deva

MasculineSingularDualPlural
Nominativeuparisthitaḥ uparisthitau uparisthitāḥ
Vocativeuparisthita uparisthitau uparisthitāḥ
Accusativeuparisthitam uparisthitau uparisthitān
Instrumentaluparisthitena uparisthitābhyām uparisthitaiḥ uparisthitebhiḥ
Dativeuparisthitāya uparisthitābhyām uparisthitebhyaḥ
Ablativeuparisthitāt uparisthitābhyām uparisthitebhyaḥ
Genitiveuparisthitasya uparisthitayoḥ uparisthitānām
Locativeuparisthite uparisthitayoḥ uparisthiteṣu

Compound uparisthita -

Adverb -uparisthitam -uparisthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria