Declension table of ?uparisadā

Deva

FeminineSingularDualPlural
Nominativeuparisadā uparisade uparisadāḥ
Vocativeuparisade uparisade uparisadāḥ
Accusativeuparisadām uparisade uparisadāḥ
Instrumentaluparisadayā uparisadābhyām uparisadābhiḥ
Dativeuparisadāyai uparisadābhyām uparisadābhyaḥ
Ablativeuparisadāyāḥ uparisadābhyām uparisadābhyaḥ
Genitiveuparisadāyāḥ uparisadayoḥ uparisadānām
Locativeuparisadāyām uparisadayoḥ uparisadāsu

Adverb -uparisadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria