Declension table of ?upariprut

Deva

MasculineSingularDualPlural
Nominativeupariprut upariprutau upariprutaḥ
Vocativeupariprut upariprutau upariprutaḥ
Accusativeupariprutam upariprutau upariprutaḥ
Instrumentalupariprutā upariprudbhyām upariprudbhiḥ
Dativeupariprute upariprudbhyām upariprudbhyaḥ
Ablativeupariprutaḥ upariprudbhyām upariprudbhyaḥ
Genitiveupariprutaḥ upariprutoḥ upariprutām
Locativeuparipruti upariprutoḥ upariprutsu

Compound upariprut -

Adverb -upariprut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria