Declension table of ?uparinyastā

Deva

FeminineSingularDualPlural
Nominativeuparinyastā uparinyaste uparinyastāḥ
Vocativeuparinyaste uparinyaste uparinyastāḥ
Accusativeuparinyastām uparinyaste uparinyastāḥ
Instrumentaluparinyastayā uparinyastābhyām uparinyastābhiḥ
Dativeuparinyastāyai uparinyastābhyām uparinyastābhyaḥ
Ablativeuparinyastāyāḥ uparinyastābhyām uparinyastābhyaḥ
Genitiveuparinyastāyāḥ uparinyastayoḥ uparinyastānām
Locativeuparinyastāyām uparinyastayoḥ uparinyastāsu

Adverb -uparinyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria