Declension table of ?uparikuṭī

Deva

FeminineSingularDualPlural
Nominativeuparikuṭī uparikuṭyau uparikuṭyaḥ
Vocativeuparikuṭi uparikuṭyau uparikuṭyaḥ
Accusativeuparikuṭīm uparikuṭyau uparikuṭīḥ
Instrumentaluparikuṭyā uparikuṭībhyām uparikuṭībhiḥ
Dativeuparikuṭyai uparikuṭībhyām uparikuṭībhyaḥ
Ablativeuparikuṭyāḥ uparikuṭībhyām uparikuṭībhyaḥ
Genitiveuparikuṭyāḥ uparikuṭyoḥ uparikuṭīnām
Locativeuparikuṭyām uparikuṭyoḥ uparikuṭīṣu

Compound uparikuṭi - uparikuṭī -

Adverb -uparikuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria