Declension table of ?uparikāṇḍa

Deva

NeuterSingularDualPlural
Nominativeuparikāṇḍam uparikāṇḍe uparikāṇḍāni
Vocativeuparikāṇḍa uparikāṇḍe uparikāṇḍāni
Accusativeuparikāṇḍam uparikāṇḍe uparikāṇḍāni
Instrumentaluparikāṇḍena uparikāṇḍābhyām uparikāṇḍaiḥ
Dativeuparikāṇḍāya uparikāṇḍābhyām uparikāṇḍebhyaḥ
Ablativeuparikāṇḍāt uparikāṇḍābhyām uparikāṇḍebhyaḥ
Genitiveuparikāṇḍasya uparikāṇḍayoḥ uparikāṇḍānām
Locativeuparikāṇḍe uparikāṇḍayoḥ uparikāṇḍeṣu

Compound uparikāṇḍa -

Adverb -uparikāṇḍam -uparikāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria