Declension table of ?uparija

Deva

MasculineSingularDualPlural
Nominativeuparijaḥ uparijau uparijāḥ
Vocativeuparija uparijau uparijāḥ
Accusativeuparijam uparijau uparijān
Instrumentaluparijena uparijābhyām uparijaiḥ uparijebhiḥ
Dativeuparijāya uparijābhyām uparijebhyaḥ
Ablativeuparijāt uparijābhyām uparijebhyaḥ
Genitiveuparijasya uparijayoḥ uparijānām
Locativeuparije uparijayoḥ uparijeṣu

Compound uparija -

Adverb -uparijam -uparijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria