Declension table of ?uparigatā

Deva

FeminineSingularDualPlural
Nominativeuparigatā uparigate uparigatāḥ
Vocativeuparigate uparigate uparigatāḥ
Accusativeuparigatām uparigate uparigatāḥ
Instrumentaluparigatayā uparigatābhyām uparigatābhiḥ
Dativeuparigatāyai uparigatābhyām uparigatābhyaḥ
Ablativeuparigatāyāḥ uparigatābhyām uparigatābhyaḥ
Genitiveuparigatāyāḥ uparigatayoḥ uparigatānām
Locativeuparigatāyām uparigatayoḥ uparigatāsu

Adverb -uparigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria