Declension table of ?uparigā

Deva

FeminineSingularDualPlural
Nominativeuparigā uparige uparigāḥ
Vocativeuparige uparige uparigāḥ
Accusativeuparigām uparige uparigāḥ
Instrumentaluparigayā uparigābhyām uparigābhiḥ
Dativeuparigāyai uparigābhyām uparigābhyaḥ
Ablativeuparigāyāḥ uparigābhyām uparigābhyaḥ
Genitiveuparigāyāḥ uparigayoḥ uparigāṇām
Locativeuparigāyām uparigayoḥ uparigāsu

Adverb -uparigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria