Declension table of ?upariga

Deva

NeuterSingularDualPlural
Nominativeuparigam uparige uparigāṇi
Vocativeupariga uparige uparigāṇi
Accusativeuparigam uparige uparigāṇi
Instrumentaluparigeṇa uparigābhyām uparigaiḥ
Dativeuparigāya uparigābhyām uparigebhyaḥ
Ablativeuparigāt uparigābhyām uparigebhyaḥ
Genitiveuparigasya uparigayoḥ uparigāṇām
Locativeuparige uparigayoḥ uparigeṣu

Compound upariga -

Adverb -uparigam -uparigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria