Declension table of ?uparidaṃṣṭrin

Deva

NeuterSingularDualPlural
Nominativeuparidaṃṣṭri uparidaṃṣṭriṇī uparidaṃṣṭrīṇi
Vocativeuparidaṃṣṭrin uparidaṃṣṭri uparidaṃṣṭriṇī uparidaṃṣṭrīṇi
Accusativeuparidaṃṣṭri uparidaṃṣṭriṇī uparidaṃṣṭrīṇi
Instrumentaluparidaṃṣṭriṇā uparidaṃṣṭribhyām uparidaṃṣṭribhiḥ
Dativeuparidaṃṣṭriṇe uparidaṃṣṭribhyām uparidaṃṣṭribhyaḥ
Ablativeuparidaṃṣṭriṇaḥ uparidaṃṣṭribhyām uparidaṃṣṭribhyaḥ
Genitiveuparidaṃṣṭriṇaḥ uparidaṃṣṭriṇoḥ uparidaṃṣṭriṇām
Locativeuparidaṃṣṭriṇi uparidaṃṣṭriṇoḥ uparidaṃṣṭriṣu

Compound uparidaṃṣṭri -

Adverb -uparidaṃṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria