Declension table of ?uparidaṃṣṭriṇī

Deva

FeminineSingularDualPlural
Nominativeuparidaṃṣṭriṇī uparidaṃṣṭriṇyau uparidaṃṣṭriṇyaḥ
Vocativeuparidaṃṣṭriṇi uparidaṃṣṭriṇyau uparidaṃṣṭriṇyaḥ
Accusativeuparidaṃṣṭriṇīm uparidaṃṣṭriṇyau uparidaṃṣṭriṇīḥ
Instrumentaluparidaṃṣṭriṇyā uparidaṃṣṭriṇībhyām uparidaṃṣṭriṇībhiḥ
Dativeuparidaṃṣṭriṇyai uparidaṃṣṭriṇībhyām uparidaṃṣṭriṇībhyaḥ
Ablativeuparidaṃṣṭriṇyāḥ uparidaṃṣṭriṇībhyām uparidaṃṣṭriṇībhyaḥ
Genitiveuparidaṃṣṭriṇyāḥ uparidaṃṣṭriṇyoḥ uparidaṃṣṭriṇīnām
Locativeuparidaṃṣṭriṇyām uparidaṃṣṭriṇyoḥ uparidaṃṣṭriṇīṣu

Compound uparidaṃṣṭriṇi - uparidaṃṣṭriṇī -

Adverb -uparidaṃṣṭriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria