Declension table of ?uparicita

Deva

NeuterSingularDualPlural
Nominativeuparicitam uparicite uparicitāni
Vocativeuparicita uparicite uparicitāni
Accusativeuparicitam uparicite uparicitāni
Instrumentaluparicitena uparicitābhyām uparicitaiḥ
Dativeuparicitāya uparicitābhyām uparicitebhyaḥ
Ablativeuparicitāt uparicitābhyām uparicitebhyaḥ
Genitiveuparicitasya uparicitayoḥ uparicitānām
Locativeuparicite uparicitayoḥ upariciteṣu

Compound uparicita -

Adverb -uparicitam -uparicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria