Declension table of ?uparicita

Deva

MasculineSingularDualPlural
Nominativeuparicitaḥ uparicitau uparicitāḥ
Vocativeuparicita uparicitau uparicitāḥ
Accusativeuparicitam uparicitau uparicitān
Instrumentaluparicitena uparicitābhyām uparicitaiḥ uparicitebhiḥ
Dativeuparicitāya uparicitābhyām uparicitebhyaḥ
Ablativeuparicitāt uparicitābhyām uparicitebhyaḥ
Genitiveuparicitasya uparicitayoḥ uparicitānām
Locativeuparicite uparicitayoḥ upariciteṣu

Compound uparicita -

Adverb -uparicitam -uparicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria