Declension table of ?uparibudhna

Deva

NeuterSingularDualPlural
Nominativeuparibudhnam uparibudhne uparibudhnāni
Vocativeuparibudhna uparibudhne uparibudhnāni
Accusativeuparibudhnam uparibudhne uparibudhnāni
Instrumentaluparibudhnena uparibudhnābhyām uparibudhnaiḥ
Dativeuparibudhnāya uparibudhnābhyām uparibudhnebhyaḥ
Ablativeuparibudhnāt uparibudhnābhyām uparibudhnebhyaḥ
Genitiveuparibudhnasya uparibudhnayoḥ uparibudhnānām
Locativeuparibudhne uparibudhnayoḥ uparibudhneṣu

Compound uparibudhna -

Adverb -uparibudhnam -uparibudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria