Declension table of ?uparibudhna

Deva

MasculineSingularDualPlural
Nominativeuparibudhnaḥ uparibudhnau uparibudhnāḥ
Vocativeuparibudhna uparibudhnau uparibudhnāḥ
Accusativeuparibudhnam uparibudhnau uparibudhnān
Instrumentaluparibudhnena uparibudhnābhyām uparibudhnaiḥ uparibudhnebhiḥ
Dativeuparibudhnāya uparibudhnābhyām uparibudhnebhyaḥ
Ablativeuparibudhnāt uparibudhnābhyām uparibudhnebhyaḥ
Genitiveuparibudhnasya uparibudhnayoḥ uparibudhnānām
Locativeuparibudhne uparibudhnayoḥ uparibudhneṣu

Compound uparibudhna -

Adverb -uparibudhnam -uparibudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria