Declension table of ?uparibhāva

Deva

MasculineSingularDualPlural
Nominativeuparibhāvaḥ uparibhāvau uparibhāvāḥ
Vocativeuparibhāva uparibhāvau uparibhāvāḥ
Accusativeuparibhāvam uparibhāvau uparibhāvān
Instrumentaluparibhāveṇa uparibhāvābhyām uparibhāvaiḥ uparibhāvebhiḥ
Dativeuparibhāvāya uparibhāvābhyām uparibhāvebhyaḥ
Ablativeuparibhāvāt uparibhāvābhyām uparibhāvebhyaḥ
Genitiveuparibhāvasya uparibhāvayoḥ uparibhāvāṇām
Locativeuparibhāve uparibhāvayoḥ uparibhāveṣu

Compound uparibhāva -

Adverb -uparibhāvam -uparibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria