Declension table of ?uparibhāga

Deva

MasculineSingularDualPlural
Nominativeuparibhāgaḥ uparibhāgau uparibhāgāḥ
Vocativeuparibhāga uparibhāgau uparibhāgāḥ
Accusativeuparibhāgam uparibhāgau uparibhāgān
Instrumentaluparibhāgeṇa uparibhāgābhyām uparibhāgaiḥ uparibhāgebhiḥ
Dativeuparibhāgāya uparibhāgābhyām uparibhāgebhyaḥ
Ablativeuparibhāgāt uparibhāgābhyām uparibhāgebhyaḥ
Genitiveuparibhāgasya uparibhāgayoḥ uparibhāgāṇām
Locativeuparibhāge uparibhāgayoḥ uparibhāgeṣu

Compound uparibhāga -

Adverb -uparibhāgam -uparibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria