Declension table of ?upariṣadya

Deva

NeuterSingularDualPlural
Nominativeupariṣadyam upariṣadye upariṣadyāni
Vocativeupariṣadya upariṣadye upariṣadyāni
Accusativeupariṣadyam upariṣadye upariṣadyāni
Instrumentalupariṣadyena upariṣadyābhyām upariṣadyaiḥ
Dativeupariṣadyāya upariṣadyābhyām upariṣadyebhyaḥ
Ablativeupariṣadyāt upariṣadyābhyām upariṣadyebhyaḥ
Genitiveupariṣadyasya upariṣadyayoḥ upariṣadyānām
Locativeupariṣadye upariṣadyayoḥ upariṣadyeṣu

Compound upariṣadya -

Adverb -upariṣadyam -upariṣadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria