Declension table of ?upariṣad

Deva

MasculineSingularDualPlural
Nominativeupariṣat upariṣadau upariṣadaḥ
Vocativeupariṣat upariṣadau upariṣadaḥ
Accusativeupariṣadam upariṣadau upariṣadaḥ
Instrumentalupariṣadā upariṣadbhyām upariṣadbhiḥ
Dativeupariṣade upariṣadbhyām upariṣadbhyaḥ
Ablativeupariṣadaḥ upariṣadbhyām upariṣadbhyaḥ
Genitiveupariṣadaḥ upariṣadoḥ upariṣadām
Locativeupariṣadi upariṣadoḥ upariṣatsu

Compound upariṣat -

Adverb -upariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria