Declension table of ?upariṣṭātsvāhākārā

Deva

FeminineSingularDualPlural
Nominativeupariṣṭātsvāhākārā upariṣṭātsvāhākāre upariṣṭātsvāhākārāḥ
Vocativeupariṣṭātsvāhākāre upariṣṭātsvāhākāre upariṣṭātsvāhākārāḥ
Accusativeupariṣṭātsvāhākārām upariṣṭātsvāhākāre upariṣṭātsvāhākārāḥ
Instrumentalupariṣṭātsvāhākārayā upariṣṭātsvāhākārābhyām upariṣṭātsvāhākārābhiḥ
Dativeupariṣṭātsvāhākārāyai upariṣṭātsvāhākārābhyām upariṣṭātsvāhākārābhyaḥ
Ablativeupariṣṭātsvāhākārāyāḥ upariṣṭātsvāhākārābhyām upariṣṭātsvāhākārābhyaḥ
Genitiveupariṣṭātsvāhākārāyāḥ upariṣṭātsvāhākārayoḥ upariṣṭātsvāhākārāṇām
Locativeupariṣṭātsvāhākārāyām upariṣṭātsvāhākārayoḥ upariṣṭātsvāhākārāsu

Adverb -upariṣṭātsvāhākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria