Declension table of ?upariṣṭātsvāhākāra

Deva

MasculineSingularDualPlural
Nominativeupariṣṭātsvāhākāraḥ upariṣṭātsvāhākārau upariṣṭātsvāhākārāḥ
Vocativeupariṣṭātsvāhākāra upariṣṭātsvāhākārau upariṣṭātsvāhākārāḥ
Accusativeupariṣṭātsvāhākāram upariṣṭātsvāhākārau upariṣṭātsvāhākārān
Instrumentalupariṣṭātsvāhākāreṇa upariṣṭātsvāhākārābhyām upariṣṭātsvāhākāraiḥ upariṣṭātsvāhākārebhiḥ
Dativeupariṣṭātsvāhākārāya upariṣṭātsvāhākārābhyām upariṣṭātsvāhākārebhyaḥ
Ablativeupariṣṭātsvāhākārāt upariṣṭātsvāhākārābhyām upariṣṭātsvāhākārebhyaḥ
Genitiveupariṣṭātsvāhākārasya upariṣṭātsvāhākārayoḥ upariṣṭātsvāhākārāṇām
Locativeupariṣṭātsvāhākāre upariṣṭātsvāhākārayoḥ upariṣṭātsvāhākāreṣu

Compound upariṣṭātsvāhākāra -

Adverb -upariṣṭātsvāhākāram -upariṣṭātsvāhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria