Declension table of ?upariṣṭātsvāhākṛti_ā

Deva

FeminineSingularDualPlural
Nominativeupariṣṭātsvāhākṛti_ā upariṣṭātsvāhākṛti_e upariṣṭātsvāhākṛti_āḥ
Vocativeupariṣṭātsvāhākṛti_e upariṣṭātsvāhākṛti_e upariṣṭātsvāhākṛti_āḥ
Accusativeupariṣṭātsvāhākṛti_ām upariṣṭātsvāhākṛti_e upariṣṭātsvāhākṛti_āḥ
Instrumentalupariṣṭātsvāhākṛti_ayā upariṣṭātsvāhākṛti_ābhyām upariṣṭātsvāhākṛti_ābhiḥ
Dativeupariṣṭātsvāhākṛti_āyai upariṣṭātsvāhākṛti_ābhyām upariṣṭātsvāhākṛti_ābhyaḥ
Ablativeupariṣṭātsvāhākṛti_āyāḥ upariṣṭātsvāhākṛti_ābhyām upariṣṭātsvāhākṛti_ābhyaḥ
Genitiveupariṣṭātsvāhākṛti_āyāḥ upariṣṭātsvāhākṛti_ayoḥ upariṣṭātsvāhākṛti_ānām
Locativeupariṣṭātsvāhākṛti_āyām upariṣṭātsvāhākṛti_ayoḥ upariṣṭātsvāhākṛti_āsu

Adverb -upariṣṭātsvāhākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria