Declension table of ?upariṣṭātsvāhākṛti

Deva

NeuterSingularDualPlural
Nominativeupariṣṭātsvāhākṛti upariṣṭātsvāhākṛtinī upariṣṭātsvāhākṛtīni
Vocativeupariṣṭātsvāhākṛti upariṣṭātsvāhākṛtinī upariṣṭātsvāhākṛtīni
Accusativeupariṣṭātsvāhākṛti upariṣṭātsvāhākṛtinī upariṣṭātsvāhākṛtīni
Instrumentalupariṣṭātsvāhākṛtinā upariṣṭātsvāhākṛtibhyām upariṣṭātsvāhākṛtibhiḥ
Dativeupariṣṭātsvāhākṛtine upariṣṭātsvāhākṛtibhyām upariṣṭātsvāhākṛtibhyaḥ
Ablativeupariṣṭātsvāhākṛtinaḥ upariṣṭātsvāhākṛtibhyām upariṣṭātsvāhākṛtibhyaḥ
Genitiveupariṣṭātsvāhākṛtinaḥ upariṣṭātsvāhākṛtinoḥ upariṣṭātsvāhākṛtīnām
Locativeupariṣṭātsvāhākṛtini upariṣṭātsvāhākṛtinoḥ upariṣṭātsvāhākṛtiṣu

Compound upariṣṭātsvāhākṛti -

Adverb -upariṣṭātsvāhākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria