Declension table of ?upariṣṭātsvāhākṛti

Deva

MasculineSingularDualPlural
Nominativeupariṣṭātsvāhākṛtiḥ upariṣṭātsvāhākṛtī upariṣṭātsvāhākṛtayaḥ
Vocativeupariṣṭātsvāhākṛte upariṣṭātsvāhākṛtī upariṣṭātsvāhākṛtayaḥ
Accusativeupariṣṭātsvāhākṛtim upariṣṭātsvāhākṛtī upariṣṭātsvāhākṛtīn
Instrumentalupariṣṭātsvāhākṛtinā upariṣṭātsvāhākṛtibhyām upariṣṭātsvāhākṛtibhiḥ
Dativeupariṣṭātsvāhākṛtaye upariṣṭātsvāhākṛtibhyām upariṣṭātsvāhākṛtibhyaḥ
Ablativeupariṣṭātsvāhākṛteḥ upariṣṭātsvāhākṛtibhyām upariṣṭātsvāhākṛtibhyaḥ
Genitiveupariṣṭātsvāhākṛteḥ upariṣṭātsvāhākṛtyoḥ upariṣṭātsvāhākṛtīnām
Locativeupariṣṭātsvāhākṛtau upariṣṭātsvāhākṛtyoḥ upariṣṭātsvāhākṛtiṣu

Compound upariṣṭātsvāhākṛti -

Adverb -upariṣṭātsvāhākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria