Declension table of ?upariṣṭātkāla

Deva

MasculineSingularDualPlural
Nominativeupariṣṭātkālaḥ upariṣṭātkālau upariṣṭātkālāḥ
Vocativeupariṣṭātkāla upariṣṭātkālau upariṣṭātkālāḥ
Accusativeupariṣṭātkālam upariṣṭātkālau upariṣṭātkālān
Instrumentalupariṣṭātkālena upariṣṭātkālābhyām upariṣṭātkālaiḥ upariṣṭātkālebhiḥ
Dativeupariṣṭātkālāya upariṣṭātkālābhyām upariṣṭātkālebhyaḥ
Ablativeupariṣṭātkālāt upariṣṭātkālābhyām upariṣṭātkālebhyaḥ
Genitiveupariṣṭātkālasya upariṣṭātkālayoḥ upariṣṭātkālānām
Locativeupariṣṭātkāle upariṣṭātkālayoḥ upariṣṭātkāleṣu

Compound upariṣṭātkāla -

Adverb -upariṣṭātkālam -upariṣṭātkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria