Declension table of ?upariṣṭāllakṣman

Deva

NeuterSingularDualPlural
Nominativeupariṣṭāllakṣma upariṣṭāllakṣmaṇī upariṣṭāllakṣmāṇi
Vocativeupariṣṭāllakṣman upariṣṭāllakṣma upariṣṭāllakṣmaṇī upariṣṭāllakṣmāṇi
Accusativeupariṣṭāllakṣma upariṣṭāllakṣmaṇī upariṣṭāllakṣmāṇi
Instrumentalupariṣṭāllakṣmaṇā upariṣṭāllakṣmabhyām upariṣṭāllakṣmabhiḥ
Dativeupariṣṭāllakṣmaṇe upariṣṭāllakṣmabhyām upariṣṭāllakṣmabhyaḥ
Ablativeupariṣṭāllakṣmaṇaḥ upariṣṭāllakṣmabhyām upariṣṭāllakṣmabhyaḥ
Genitiveupariṣṭāllakṣmaṇaḥ upariṣṭāllakṣmaṇoḥ upariṣṭāllakṣmaṇām
Locativeupariṣṭāllakṣmaṇi upariṣṭāllakṣmaṇoḥ upariṣṭāllakṣmasu

Compound upariṣṭāllakṣma -

Adverb -upariṣṭāllakṣma -upariṣṭāllakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria