Declension table of ?upariṣṭāllakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupariṣṭāllakṣaṇam upariṣṭāllakṣaṇe upariṣṭāllakṣaṇāni
Vocativeupariṣṭāllakṣaṇa upariṣṭāllakṣaṇe upariṣṭāllakṣaṇāni
Accusativeupariṣṭāllakṣaṇam upariṣṭāllakṣaṇe upariṣṭāllakṣaṇāni
Instrumentalupariṣṭāllakṣaṇena upariṣṭāllakṣaṇābhyām upariṣṭāllakṣaṇaiḥ
Dativeupariṣṭāllakṣaṇāya upariṣṭāllakṣaṇābhyām upariṣṭāllakṣaṇebhyaḥ
Ablativeupariṣṭāllakṣaṇāt upariṣṭāllakṣaṇābhyām upariṣṭāllakṣaṇebhyaḥ
Genitiveupariṣṭāllakṣaṇasya upariṣṭāllakṣaṇayoḥ upariṣṭāllakṣaṇānām
Locativeupariṣṭāllakṣaṇe upariṣṭāllakṣaṇayoḥ upariṣṭāllakṣaṇeṣu

Compound upariṣṭāllakṣaṇa -

Adverb -upariṣṭāllakṣaṇam -upariṣṭāllakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria