Declension table of ?upariṣṭājjyotis

Deva

NeuterSingularDualPlural
Nominativeupariṣṭājjyotiḥ upariṣṭājjyotiṣī upariṣṭājjyotīṃṣi
Vocativeupariṣṭājjyotiḥ upariṣṭājjyotiṣī upariṣṭājjyotīṃṣi
Accusativeupariṣṭājjyotiḥ upariṣṭājjyotiṣī upariṣṭājjyotīṃṣi
Instrumentalupariṣṭājjyotiṣā upariṣṭājjyotirbhyām upariṣṭājjyotirbhiḥ
Dativeupariṣṭājjyotiṣe upariṣṭājjyotirbhyām upariṣṭājjyotirbhyaḥ
Ablativeupariṣṭājjyotiṣaḥ upariṣṭājjyotirbhyām upariṣṭājjyotirbhyaḥ
Genitiveupariṣṭājjyotiṣaḥ upariṣṭājjyotiṣoḥ upariṣṭājjyotiṣām
Locativeupariṣṭājjyotiṣi upariṣṭājjyotiṣoḥ upariṣṭājjyotiḥṣu

Compound upariṣṭājjyotis -

Adverb -upariṣṭājjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria